תמונות בעמוד
PDF
ePub

patippassambhanattham

udakasaṭikaṁ nivāsetva vakkalaṁ

bahi thapetva nadim otaritva nahāyati". Nago,,imam

pabbajitam nissäya jivitam labhissamîti"

[blocks in formation]

pakativannam

mapetvā vakkalantaraṁ pavittham

pävisi. Supanno anubandhamano tam tattha disvā vakkale garubhavena agahetva Bodhisattaṁ āmantetvā ,,bhante, aham chāto, tumhakam vakkalam ganhatha, imam nāgam khädissämîti" imam attham pakäsetum3 pathamam gatham aha:

1. „Idh' uraganaṁ pavaro pavittho

selassa vannena pamokkham iccham,
brahman ca vanṇam apacayamāno
bubhukkhito no visahāmi bhottun" ti.

Tattha idhuragānam pavaro pavittho ti imasmim vakkale uraganam pavaro nagarajā paviṭṭho, selassa vannen a 'ti manivannena', manikkhandho hutvä pavittho ti attho, pamokkham icchan ti mama santikā mokkham icchamano, brahman ca vaṇṇam apacāyamāno ti ahaṁ pana tumhākam brahmavannam setthavannam pūjentom garukaronto, bubhukkhito no visahāmi bhottun ti etaṁ" nāgaṁ vakkalantaraṁ pavittham chato pi samāno bhakkhituṁ na sakkomîti. Bodhisatto udake thito yeva supanṇarājassa thutim katvā dutiyaṁ gātham āha:

SB pațipass-. 9 B thapetvä.

h Bhnāyati. iB mani

khandavanna, C manikkhandhavannaṁ.

jВ pakāsento. m B pūja

k C C C vakkalam. Comits manivannena.

yanto. n Bekam. • C's vakkalamtaraṁ. PC CPC pa

vittho, B pavitham.

2.,,So Brahma-gutto ciram eva jiva,
dibba ca te patubhavantur bhakkha,
so brahmavannaṁ apacayamano

bubhukkhito no vitarasis bhottunt ti.

Tattha so brahmagutto ti so tvaṁ Brahma-gopito Brahmarakkhito hutva, dibba ca te pätubhavanturi bhakkhā ti devatānam paribhogārahā bhakkhā ca tava pâtubhavantu”, mā pāṇātipātam katvā nagamaṁsakhadako ahosi. Iti Bodhisatto udake thito va anumo danaṁ katvā uttaritva vakkalaṁ nivāsetva te ubho pi gahetva assamapadam gantva" mettābhāvanāya vaṇṇaṁ kathetva dve pi jane samagge akäsi. Te tato paṭṭhāya samagga sammodamāna sukham vasiṁsu.

Sattha imam dhammadesanam āharitvā jātakaṁ samodhānesi:,,Tadā nago ca supanno ca ime dve mahāmattā ahesuṁ, tapaso pana aham evā ti. Uraga-jatakam

II, 16, 5. GAGGA-JATAKA.

„Jiva vassasatam Gagga" 'ti. Idam Satthā Jetavan a samipe Pasenadiraññā kārite Rājakārāme* viharanto attano khipitakaṁ ärabbha kathesi. Ekasmim hi divase Satthā Rājakārāme catuparisamajjhe nisīditva dhammam desento khipi. Bhikkhū „jīvatu bhante Bhagavā, jīvatu Sugato" ti uccāsaddam" mahāsaddam akaṁsu. Tena saddena dhammakathaya antarayo ahosi. Atha kho Bhagava bhikkhu amantesi: „Api nu kho, bhikkhave, khipite 'jīvä' 'ti vutte tappac

r

↑ CP C3 pätubhavanti. i C C C patubhavanti.

t

"B gamtvā.

9 B dibyä. B visahāmi. B sottun. u CCP Cs pānāti-. * B sukhavāsaṁ vasīsum. w B adds catuttham. y C CP C's * B rājikā. Cuccasadda, Cr C uccasadda.

-raṁñā.

caya jiveyya va mareyya" va" ti. ,,No h' etam, bhante." „Na, bhikkhave, khipite 'jīva' 'ti vattabbo, yo vadeyya āpatti dukkaṭassa" ti. Tena kho pana samayena manussa bhikkhunam khipite,jīvathad bhante" ti vadanti. Bhikkhu kukkuccayanta nâlapanti. Manussa ujjhayanti: „,kathaṁ hi nāma samana Sakyaputtiya 'jivatha bhante' ti vuccamana nâlapissantîtie". Bhagavato etam attham arocesum.,,Gihi, bhikkhave, iṭṭhamangalikā; anujanāmi, bhikkhave, gihīnam ‘jïvatha bhante' ti vuccamanena 'ciram jīva' 'ti vattum vaṭṭatîti9. Bhikkhū Bhagavantam pucchiṁsu: „,bhante, jīvapaṭijīvaṁ nama kadā uppannan" ti. Sattha ,,bhikkhave, jīvapațijīvaṁ nāma porāṇakāle uppannan“ ti vatvā atītaṁ āhari:

Atīte Baraṇasiyam Brahmadatte rajjam karente Bodhisatto Käsiraṭṭhe ekasmim brahmaṇakule nibbatti. Tassa pita vohāraṁ katvā jīvikam kappetik. So solasavassapadesikam Bodhisattam maṇikabhandam ukkhipäpetva gamanigamädisu caranto Baranasim' patva dovärikassa ghare bhattam pacapetva bhuñjitva niväsanatthanam alabhanto,,avelaya agatā āgantukā kattha vasantîti“ pucchi. Atha nam manussâ,,bahinagare ekā sālā atthi, sa pana amanussapariggahītām, sace icchatha tattha" vasatha" 'ti āhamsu. Bodhisatto,,etha, tāta, gacchama, ma yakkhassa bhayittha, ahan tam dametvä tumhākaṁ padesu pātessämîti" pitaraṁ gahetva tattha gato. Ath' assa pita phalake nipajji, sayam pitu pade sambahamano nisidi.

B adds hi.

c CP

B adds dhareyya vā. a C careyya. C's ye. d B C jivata. e B lapissantiti. f B omits ittha. 9 B vattum vaṭṭatiti, C CP Cs vattun ti, omitting vaṭṭati. h C porānakäle, CP Cs poraṇakakāle. B käsikarathe. B jivitam. B kappesi. B bārāṇasi, CCPC baraṇasiyam. " B * CP C-pariggahita. " C C CP omit tattha. • CP Cahaṁ. PC palake. 1 B samahanto.

k

Tattha adhivattho yakkho pana dvadasa vassāni Vessavaṇam* upatthahitvā tam salam labhanto ,,imam salam paviṭṭhamanussesu yo khipite 'jīva' 'ti vadati yo' ca 'jīvā' 'ti vutte 'pațijīvā' 'ti vadati te jīvapațijīvabhanino thapetva avasese khadeyyasîti" labhi. So pitthavamsathūṇāya vasati. So „Bodhisatta-pitaram khipäpessamîti" attano änubhavena sukhumacunnam vissajjesi. Cunno agantvā" tassa näsäpuṭesu pāvisi. So phalake nipannako va khipi. Bodhisatto na" 'jīvā' 'ti āha. Yakkho tam khāditum thūṇāya otarati. Bodhisatto tam otarantam disvā „iminā me pitā khipāpito bhavissati, ayam soy khipite 'jiva' 'ti avadantaṁ khādakayakkho bhavissatîti“ pitaram ārabbha pathamam gatham aha:

1.,,Jiva vassasatam, Gagga,

aparāni ca visatim*,

mā maṁ pisācā khādantuR,

jiva tvam sarado" satan" ti.

Tattha Gagga ti pitaram namena alapati, aparani ca visatîti aparāni ca vīsati vassāni jīva, mā maṁ pisācā khādantu 'ti mam pisaca ma khādantu, jīva tvam sarado" satan ti tvam pana vïsuttaraṁ vassasataṁ jīvā 'tia, saradasatam hi ganhiyamānaṁ vassasatam eva hoti, tam purimehi visāya saddhim visuttaram idha adhippetam. Yakkho Bodhisattassa vacanaṁ sutvā „,imaṁ tāva māṇavaṁ ‘jīvā' 'ti vuttattā

[blocks in formation]

khaditum na sakkad, pitaram pan' assa khadissamîti" pitu santikam agamasi. So tam agacchantam disvä cintesi:,,ayam so 'pațijīva' 'ti abhaṇantaname khadanayakkho bhavissati, patijivam karissämîti" so puttam arabbha dutiyam gatham āha:

2. „Tvam pi vassasataṁ jiva

Tattha visam

aparani ca visatim9,

visam pisaca khädantu,

jiva tvam sarado satan ti.

pisaca ti pisaca halahalavisam khädantu. Yakkho tassa vacanaṁ sutvā „ubho p' ime na sakkā khāditune" ti patinivatti. Atha nam Bodhisatto pucchi: „,bho, yakkha, kasma tvam imam" salam paviṭṭhamanusse khādasîti.“ ,,Dvadasa vassani Vessavanam upatthahitva laddhattä" ti.,,Kim pana sabbe va khaditum labhasîti".",,Jivapatijīvabhāṇino thapetva avasese khadamîti". ,,Yakkha, tvam pubbe pi akusalam katvä kakkhalo" pharuso paravihimsako hutvä nibbatto, idani pi tādisam kammam katva tamotamaparayano bhavissasi, tasma ito paṭṭhāya pāṇātipātādīhi" viramassū“ 'ti taṁ yakkhaṁ dametva nirayabhayena tajjetvä pañcasu silesu patiṭṭhapetva yakkham pesanakarakam viya akäsi. Punadivase sañcarantā manussä yakkhaṁ disvā Bodhisattena c'assa damitabhavam' ñatva rañño" arocesum: „deva, eko māṇavo tam yakkham dametva pesanakärakam viya katva thito" ti.

d C adds ti.

h C CP vis-.

[ocr errors]

B khāditum.

nino.

e CP Cs abhanantānaṁ. ƒ B tvaṁ. 9 B visati.

i B parato. j B visam. kB adds khādantu.

m Comits imaṁ. n B adds so. • CP Cs-bha

PB CP Cs kakkbalo. 9 B bhavissati, C bhavissatīti.

[ocr errors]

t

* C C pānāti-. B tam yakkhaṁ. 'B -bhāvañ. "C C2 C "B mānavo. * CP pesana-.

raṁño.

« הקודםהמשך »