תמונות בעמוד
PDF
ePub

Formerly published:

Dhammapada m. Ex tribus codicibus hauniensibus palice edidit, latine vertit, excerptis ex commentario palico notisque illustravit V. Fausbøll. Hauniæ 1855. 4 Danish dollars.

Five Jātakas, containing a Fairy Tale, a Comical Story, and Three Fables. In the Original Pāli Text, with a Translation and Notes, by V. Fausbøll. Copenhagen 1861. 1 dollar 3 marks Danish.

Two Jātakas. The original Pali Text, with an English Translation and Critical Notes. By V. Fausbøll. 1870. (From the Journal of the R. A. S.). 3 marks Danish.

The Dasaratha-Jataka, being the Buddhist Story of King Rama. The Original Pāli Text with a Translation and Notes by V. Fausbøll. Copenhagen 1871. 4 marks Danish.

[merged small][merged small][merged small][merged small][merged small][merged small][merged small][merged small][merged small][merged small][ocr errors][merged small][merged small][merged small][ocr errors][merged small][merged small][ocr errors][merged small][merged small][merged small][merged small][merged small][merged small][merged small][merged small][merged small][merged small][merged small][ocr errors]

II, 16, 1.

RAJOVĀDA-JĀTAKA.

„Dalham dalhassa khipatîti.“ Idam Sattha

Jetavane viharanto rājovādaṁ ārabbha kathesi. So Tesakuṇajātake āvibhavissati. Ekasmim pana divase Kosalarājā ekam gatigatam dubbinicchayam aṭṭam vinicchinitvā bhuttapātarāso allahattho va alamkataratham abhiruyha Satthu santikaṁ gantva phullapadumasassirikesu pādesu Satthāraṁ vanditvā ekamantam nisidi. Atha nam Sattha etad avoca:

„handa, kuto nu tvaṁ, mahārāja, āgacchasi divādivassā“ 'ti. „Bhante, ajja ekam gatigatam dubbinicchayam aṭṭaṁ vinicchinanto okāsam labhitva idāni tam tīretvā1 bhuñjitvā allahattho va tumhākam upaṭṭhānam agato 'mhîti." Sattha: ,,mahārāja, dhammena samena aṭṭamvinicchayam” nāma kusalam, saggamaggo esa, anacchariyam kho pan' etam yam tumhe mādisassa sabbaññussa santikā ovādaṁ labhamānā dhammena samena❞ aṭṭam vinicchineyyatha, etad eva acchariyam: pubbe rājāno asabbaññunam" pi paṇḍitānam sutvä

a C khīpatiti, B khippatīti. b Bagatigatam.

d

CB dubbhivinicchayam. B suvinicchitvā. B abhirüyha, CP C abhiruyha. Bagatiagatam. 9 CPC dubbinicchiyam. B ala

[ocr errors]
[blocks in formation]

h

[blocks in formation]

asabbaññunam.

dhammena samena aṭṭam vinicchinantā cattāri agatigamanāni vajjetvä dasaradhajamme akopetvä dhammena rajjam kāretvā saggapadaṁ pūrayamānā agamaṁsū" 'ti vatvā tena yacito atītam ahari:

Atīte Bāraṇasiyam Brahmadatte rajjaṁ kārente Bodhisatto tassa aggamahesiya kucchismim patisandhim gahetvä laddhagabbhaparihāro sotthinä mätukucchimha nikkhami. Nāmagahaṇadivase" pan' assa Brahmadattakumaro tv-eva" nāmaṁ akamsu. So anupubbena vayappatto solasavassakäle Takkasilam gantva" sabbasippesu nipphattim patvā pitu accayena rajje patiṭṭhāya dhammena samena❞ rajjam kāresi. Chandadivasena agantväa vinicchayam anusasi. Tasmim evam dhammena rajjaṁ kārente amaccâpi dhammen' eva vohāram vinicchinimsu. Vohāresu dhammena vinicchayamânesu kūṭaṭṭakārakā nāma nâhesuṁ. Tesaṁ abhāvā aṭṭatthāya rầjangaṇe uparavo" pacchijji. Amaccā divasam pi vinicchayatthāne nisīditvä kañci" vinicchayatthaya agacchantam adisvä pakkamanti. Vinicchayaṭṭhānam chaḍḍetabbabhāvaṁ pāpuṇi. Bodhisatto cintesi: „mayi dhammena rajjaṁ kārente vinicchayaṭṭhāya" agacchantā nāma n' atthi, uparavo pacchijji, vinicchayaṭṭhānam chaḍḍetabbabhāvaṁ" pattaṁ, idāni mayā attano aguṇam pariyesitum vaṭṭati*, 'ayaṁ nāma me aguṇo' ti ñatvā tam pahaya guṇesu yeva vattissämîti". Tato patthaya,,atthi nu kho me koci agunavaditi" pariganhanto antovalañjakānaṁ antare kanci aguṇavādiṁ adisva attano guṇakatham eva sutva

B kucchimhi. m BC -gahana-. n B -kumāro ti tveva. • B takkasilayam, C takkasilam. P B gamtvā. â C Cs āgantvā, Cr2 anāgantvā. w CP B ku

[ocr errors]
[ocr errors]

9 Bahesum, C hesum. B uppaddavo. B kiñci. CP C agacchantam. B chattetabba-,

[ocr errors]
[blocks in formation]
« הקודםהמשך »